Declension table of ?navānnabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativenavānnabhakṣaṇam navānnabhakṣaṇe navānnabhakṣaṇāni
Vocativenavānnabhakṣaṇa navānnabhakṣaṇe navānnabhakṣaṇāni
Accusativenavānnabhakṣaṇam navānnabhakṣaṇe navānnabhakṣaṇāni
Instrumentalnavānnabhakṣaṇena navānnabhakṣaṇābhyām navānnabhakṣaṇaiḥ
Dativenavānnabhakṣaṇāya navānnabhakṣaṇābhyām navānnabhakṣaṇebhyaḥ
Ablativenavānnabhakṣaṇāt navānnabhakṣaṇābhyām navānnabhakṣaṇebhyaḥ
Genitivenavānnabhakṣaṇasya navānnabhakṣaṇayoḥ navānnabhakṣaṇānām
Locativenavānnabhakṣaṇe navānnabhakṣaṇayoḥ navānnabhakṣaṇeṣu

Compound navānnabhakṣaṇa -

Adverb -navānnabhakṣaṇam -navānnabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria