Declension table of navākṣarīkalpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | navākṣarīkalpaḥ | navākṣarīkalpau | navākṣarīkalpāḥ |
Vocative | navākṣarīkalpa | navākṣarīkalpau | navākṣarīkalpāḥ |
Accusative | navākṣarīkalpam | navākṣarīkalpau | navākṣarīkalpān |
Instrumental | navākṣarīkalpena | navākṣarīkalpābhyām | navākṣarīkalpaiḥ |
Dative | navākṣarīkalpāya | navākṣarīkalpābhyām | navākṣarīkalpebhyaḥ |
Ablative | navākṣarīkalpāt | navākṣarīkalpābhyām | navākṣarīkalpebhyaḥ |
Genitive | navākṣarīkalpasya | navākṣarīkalpayoḥ | navākṣarīkalpānām |
Locative | navākṣarīkalpe | navākṣarīkalpayoḥ | navākṣarīkalpeṣu |