Declension table of ?navākṣara

Deva

NeuterSingularDualPlural
Nominativenavākṣaram navākṣare navākṣarāṇi
Vocativenavākṣara navākṣare navākṣarāṇi
Accusativenavākṣaram navākṣare navākṣarāṇi
Instrumentalnavākṣareṇa navākṣarābhyām navākṣaraiḥ
Dativenavākṣarāya navākṣarābhyām navākṣarebhyaḥ
Ablativenavākṣarāt navākṣarābhyām navākṣarebhyaḥ
Genitivenavākṣarasya navākṣarayoḥ navākṣarāṇām
Locativenavākṣare navākṣarayoḥ navākṣareṣu

Compound navākṣara -

Adverb -navākṣaram -navākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria