Declension table of ?navākṣara

Deva

MasculineSingularDualPlural
Nominativenavākṣaraḥ navākṣarau navākṣarāḥ
Vocativenavākṣara navākṣarau navākṣarāḥ
Accusativenavākṣaram navākṣarau navākṣarān
Instrumentalnavākṣareṇa navākṣarābhyām navākṣaraiḥ navākṣarebhiḥ
Dativenavākṣarāya navākṣarābhyām navākṣarebhyaḥ
Ablativenavākṣarāt navākṣarābhyām navākṣarebhyaḥ
Genitivenavākṣarasya navākṣarayoḥ navākṣarāṇām
Locativenavākṣare navākṣarayoḥ navākṣareṣu

Compound navākṣara -

Adverb -navākṣaram -navākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria