Declension table of ?navāgata

Deva

NeuterSingularDualPlural
Nominativenavāgatam navāgate navāgatāni
Vocativenavāgata navāgate navāgatāni
Accusativenavāgatam navāgate navāgatāni
Instrumentalnavāgatena navāgatābhyām navāgataiḥ
Dativenavāgatāya navāgatābhyām navāgatebhyaḥ
Ablativenavāgatāt navāgatābhyām navāgatebhyaḥ
Genitivenavāgatasya navāgatayoḥ navāgatānām
Locativenavāgate navāgatayoḥ navāgateṣu

Compound navāgata -

Adverb -navāgatam -navāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria