Declension table of ?navāṅgā

Deva

FeminineSingularDualPlural
Nominativenavāṅgā navāṅge navāṅgāḥ
Vocativenavāṅge navāṅge navāṅgāḥ
Accusativenavāṅgām navāṅge navāṅgāḥ
Instrumentalnavāṅgayā navāṅgābhyām navāṅgābhiḥ
Dativenavāṅgāyai navāṅgābhyām navāṅgābhyaḥ
Ablativenavāṅgāyāḥ navāṅgābhyām navāṅgābhyaḥ
Genitivenavāṅgāyāḥ navāṅgayoḥ navāṅgānām
Locativenavāṅgāyām navāṅgayoḥ navāṅgāsu

Adverb -navāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria