Declension table of navaṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativenavaṣaṣṭitamaḥ navaṣaṣṭitamau navaṣaṣṭitamāḥ
Vocativenavaṣaṣṭitama navaṣaṣṭitamau navaṣaṣṭitamāḥ
Accusativenavaṣaṣṭitamam navaṣaṣṭitamau navaṣaṣṭitamān
Instrumentalnavaṣaṣṭitamena navaṣaṣṭitamābhyām navaṣaṣṭitamaiḥ navaṣaṣṭitamebhiḥ
Dativenavaṣaṣṭitamāya navaṣaṣṭitamābhyām navaṣaṣṭitamebhyaḥ
Ablativenavaṣaṣṭitamāt navaṣaṣṭitamābhyām navaṣaṣṭitamebhyaḥ
Genitivenavaṣaṣṭitamasya navaṣaṣṭitamayoḥ navaṣaṣṭitamānām
Locativenavaṣaṣṭitame navaṣaṣṭitamayoḥ navaṣaṣṭitameṣu

Compound navaṣaṣṭitama -

Adverb -navaṣaṣṭitamam -navaṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria