Declension table of navaṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativenavaṣaṣṭiḥ navaṣaṣṭī navaṣaṣṭayaḥ
Vocativenavaṣaṣṭe navaṣaṣṭī navaṣaṣṭayaḥ
Accusativenavaṣaṣṭim navaṣaṣṭī navaṣaṣṭīḥ
Instrumentalnavaṣaṣṭyā navaṣaṣṭibhyām navaṣaṣṭibhiḥ
Dativenavaṣaṣṭyai navaṣaṣṭaye navaṣaṣṭibhyām navaṣaṣṭibhyaḥ
Ablativenavaṣaṣṭyāḥ navaṣaṣṭeḥ navaṣaṣṭibhyām navaṣaṣṭibhyaḥ
Genitivenavaṣaṣṭyāḥ navaṣaṣṭeḥ navaṣaṣṭyoḥ navaṣaṣṭīnām
Locativenavaṣaṣṭyām navaṣaṣṭau navaṣaṣṭyoḥ navaṣaṣṭiṣu

Compound navaṣaṣṭi -

Adverb -navaṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria