Declension table of ?natsyamāna

Deva

NeuterSingularDualPlural
Nominativenatsyamānam natsyamāne natsyamānāni
Vocativenatsyamāna natsyamāne natsyamānāni
Accusativenatsyamānam natsyamāne natsyamānāni
Instrumentalnatsyamānena natsyamānābhyām natsyamānaiḥ
Dativenatsyamānāya natsyamānābhyām natsyamānebhyaḥ
Ablativenatsyamānāt natsyamānābhyām natsyamānebhyaḥ
Genitivenatsyamānasya natsyamānayoḥ natsyamānānām
Locativenatsyamāne natsyamānayoḥ natsyamāneṣu

Compound natsyamāna -

Adverb -natsyamānam -natsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria