Declension table of ?natsyamāna

Deva

MasculineSingularDualPlural
Nominativenatsyamānaḥ natsyamānau natsyamānāḥ
Vocativenatsyamāna natsyamānau natsyamānāḥ
Accusativenatsyamānam natsyamānau natsyamānān
Instrumentalnatsyamānena natsyamānābhyām natsyamānaiḥ natsyamānebhiḥ
Dativenatsyamānāya natsyamānābhyām natsyamānebhyaḥ
Ablativenatsyamānāt natsyamānābhyām natsyamānebhyaḥ
Genitivenatsyamānasya natsyamānayoḥ natsyamānānām
Locativenatsyamāne natsyamānayoḥ natsyamāneṣu

Compound natsyamāna -

Adverb -natsyamānam -natsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria