Declension table of natonnata

Deva

MasculineSingularDualPlural
Nominativenatonnataḥ natonnatau natonnatāḥ
Vocativenatonnata natonnatau natonnatāḥ
Accusativenatonnatam natonnatau natonnatān
Instrumentalnatonnatena natonnatābhyām natonnataiḥ natonnatebhiḥ
Dativenatonnatāya natonnatābhyām natonnatebhyaḥ
Ablativenatonnatāt natonnatābhyām natonnatebhyaḥ
Genitivenatonnatasya natonnatayoḥ natonnatānām
Locativenatonnate natonnatayoḥ natonnateṣu

Compound natonnata -

Adverb -natonnatam -natonnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria