सुबन्तावली ?नतवत्

Roma

पुमान्एकद्विबहु
प्रथमानतवान् नतवन्तौ नतवन्तः
सम्बोधनम्नतवन् नतवन्तौ नतवन्तः
द्वितीयानतवन्तम् नतवन्तौ नतवतः
तृतीयानतवता नतवद्भ्याम् नतवद्भिः
चतुर्थीनतवते नतवद्भ्याम् नतवद्भ्यः
पञ्चमीनतवतः नतवद्भ्याम् नतवद्भ्यः
षष्ठीनतवतः नतवतोः नतवताम्
सप्तमीनतवति नतवतोः नतवत्सु

समास नतवत्

अव्यय ॰नतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria