Declension table of ?natajānu

Deva

FeminineSingularDualPlural
Nominativenatajānuḥ natajānū natajānavaḥ
Vocativenatajāno natajānū natajānavaḥ
Accusativenatajānum natajānū natajānūḥ
Instrumentalnatajānvā natajānubhyām natajānubhiḥ
Dativenatajānvai natajānave natajānubhyām natajānubhyaḥ
Ablativenatajānvāḥ natajānoḥ natajānubhyām natajānubhyaḥ
Genitivenatajānvāḥ natajānoḥ natajānvoḥ natajānūnām
Locativenatajānvām natajānau natajānvoḥ natajānuṣu

Compound natajānu -

Adverb -natajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria