Declension table of ?natadvid

Deva

MasculineSingularDualPlural
Nominativenatadvit natadvidau natadvidaḥ
Vocativenatadvit natadvidau natadvidaḥ
Accusativenatadvidam natadvidau natadvidaḥ
Instrumentalnatadvidā natadvidbhyām natadvidbhiḥ
Dativenatadvide natadvidbhyām natadvidbhyaḥ
Ablativenatadvidaḥ natadvidbhyām natadvidbhyaḥ
Genitivenatadvidaḥ natadvidoḥ natadvidām
Locativenatadvidi natadvidoḥ natadvitsu

Compound natadvit -

Adverb -natadvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria