सुबन्तावली नतभ्रू

Roma

नपुंसकम्एकद्विबहु
प्रथमानतभ्रु नतभ्रुणी नतभ्रूणि
सम्बोधनम्नतभ्रु नतभ्रुणी नतभ्रूणि
द्वितीयानतभ्रु नतभ्रुणी नतभ्रूणि
तृतीयानतभ्रुणा नतभ्रुभ्याम् नतभ्रुभिः
चतुर्थीनतभ्रुणे नतभ्रुभ्याम् नतभ्रुभ्यः
पञ्चमीनतभ्रुणः नतभ्रुभ्याम् नतभ्रुभ्यः
षष्ठीनतभ्रुणः नतभ्रुणोः नतभ्रूणाम्
सप्तमीनतभ्रुणि नतभ्रुणोः नतभ्रुषु

समास नतभ्रु

अव्यय ॰नतभ्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria