Declension table of natabhrū

Deva

MasculineSingularDualPlural
Nominativenatabhrūḥ natabhruvau natabhruvaḥ
Vocativenatabhrūḥ natabhru natabhruvau natabhruvaḥ
Accusativenatabhruvam natabhruvau natabhruvaḥ
Instrumentalnatabhruvā natabhrūbhyām natabhrūbhiḥ
Dativenatabhruvai natabhruve natabhrūbhyām natabhrūbhyaḥ
Ablativenatabhruvāḥ natabhruvaḥ natabhrūbhyām natabhrūbhyaḥ
Genitivenatabhruvāḥ natabhruvaḥ natabhruvoḥ natabhrūṇām natabhruvām
Locativenatabhruvi natabhruvām natabhruvoḥ natabhrūṣu

Compound natabhrū -

Adverb -natabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria