Declension table of ?natāṅgī

Deva

FeminineSingularDualPlural
Nominativenatāṅgī natāṅgyau natāṅgyaḥ
Vocativenatāṅgi natāṅgyau natāṅgyaḥ
Accusativenatāṅgīm natāṅgyau natāṅgīḥ
Instrumentalnatāṅgyā natāṅgībhyām natāṅgībhiḥ
Dativenatāṅgyai natāṅgībhyām natāṅgībhyaḥ
Ablativenatāṅgyāḥ natāṅgībhyām natāṅgībhyaḥ
Genitivenatāṅgyāḥ natāṅgyoḥ natāṅgīnām
Locativenatāṅgyām natāṅgyoḥ natāṅgīṣu

Compound natāṅgi - natāṅgī -

Adverb -natāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria