Declension table of ?natāṅga

Deva

MasculineSingularDualPlural
Nominativenatāṅgaḥ natāṅgau natāṅgāḥ
Vocativenatāṅga natāṅgau natāṅgāḥ
Accusativenatāṅgam natāṅgau natāṅgān
Instrumentalnatāṅgena natāṅgābhyām natāṅgaiḥ natāṅgebhiḥ
Dativenatāṅgāya natāṅgābhyām natāṅgebhyaḥ
Ablativenatāṅgāt natāṅgābhyām natāṅgebhyaḥ
Genitivenatāṅgasya natāṅgayoḥ natāṅgānām
Locativenatāṅge natāṅgayoḥ natāṅgeṣu

Compound natāṅga -

Adverb -natāṅgam -natāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria