सुबन्तावली नत

Roma

पुमान्एकद्विबहु
प्रथमानतः नतौ नताः
सम्बोधनम्नत नतौ नताः
द्वितीयानतम् नतौ नतान्
तृतीयानतेन नताभ्याम् नतैः
चतुर्थीनताय नताभ्याम् नतेभ्यः
पञ्चमीनतात् नताभ्याम् नतेभ्यः
षष्ठीनतस्य नतयोः नतानाम्
सप्तमीनते नतयोः नतेषु

समास नत

अव्यय ॰नतम् ॰नतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria