सुबन्तावली ?नसत्

Roma

पुमान्एकद्विबहु
प्रथमानसन् नसन्तौ नसन्तः
सम्बोधनम्नसन् नसन्तौ नसन्तः
द्वितीयानसन्तम् नसन्तौ नसतः
तृतीयानसता नसद्भ्याम् नसद्भिः
चतुर्थीनसते नसद्भ्याम् नसद्भ्यः
पञ्चमीनसतः नसद्भ्याम् नसद्भ्यः
षष्ठीनसतः नसतोः नसताम्
सप्तमीनसति नसतोः नसत्सु

समास नसत्

अव्यय ॰नसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria