सुबन्तावली ?नसरथ

Roma

पुमान्एकद्विबहु
प्रथमानसरथः नसरथौ नसरथाः
सम्बोधनम्नसरथ नसरथौ नसरथाः
द्वितीयानसरथम् नसरथौ नसरथान्
तृतीयानसरथेन नसरथाभ्याम् नसरथैः नसरथेभिः
चतुर्थीनसरथाय नसरथाभ्याम् नसरथेभ्यः
पञ्चमीनसरथात् नसरथाभ्याम् नसरथेभ्यः
षष्ठीनसरथस्य नसरथयोः नसरथानाम्
सप्तमीनसरथे नसरथयोः नसरथेषु

समास नसरथ

अव्यय ॰नसरथम् ॰नसरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria