Declension table of ?naruṇa

Deva

MasculineSingularDualPlural
Nominativenaruṇaḥ naruṇau naruṇāḥ
Vocativenaruṇa naruṇau naruṇāḥ
Accusativenaruṇam naruṇau naruṇān
Instrumentalnaruṇena naruṇābhyām naruṇaiḥ naruṇebhiḥ
Dativenaruṇāya naruṇābhyām naruṇebhyaḥ
Ablativenaruṇāt naruṇābhyām naruṇebhyaḥ
Genitivenaruṇasya naruṇayoḥ naruṇānām
Locativenaruṇe naruṇayoḥ naruṇeṣu

Compound naruṇa -

Adverb -naruṇam -naruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria