Declension table of ?nartyamāna

Deva

NeuterSingularDualPlural
Nominativenartyamānam nartyamāne nartyamānāni
Vocativenartyamāna nartyamāne nartyamānāni
Accusativenartyamānam nartyamāne nartyamānāni
Instrumentalnartyamānena nartyamānābhyām nartyamānaiḥ
Dativenartyamānāya nartyamānābhyām nartyamānebhyaḥ
Ablativenartyamānāt nartyamānābhyām nartyamānebhyaḥ
Genitivenartyamānasya nartyamānayoḥ nartyamānānām
Locativenartyamāne nartyamānayoḥ nartyamāneṣu

Compound nartyamāna -

Adverb -nartyamānam -nartyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria