Declension table of ?nartya

Deva

MasculineSingularDualPlural
Nominativenartyaḥ nartyau nartyāḥ
Vocativenartya nartyau nartyāḥ
Accusativenartyam nartyau nartyān
Instrumentalnartyena nartyābhyām nartyaiḥ nartyebhiḥ
Dativenartyāya nartyābhyām nartyebhyaḥ
Ablativenartyāt nartyābhyām nartyebhyaḥ
Genitivenartyasya nartyayoḥ nartyānām
Locativenartye nartyayoḥ nartyeṣu

Compound nartya -

Adverb -nartyam -nartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria