Declension table of ?nartitavat

Deva

NeuterSingularDualPlural
Nominativenartitavat nartitavantī nartitavatī nartitavanti
Vocativenartitavat nartitavantī nartitavatī nartitavanti
Accusativenartitavat nartitavantī nartitavatī nartitavanti
Instrumentalnartitavatā nartitavadbhyām nartitavadbhiḥ
Dativenartitavate nartitavadbhyām nartitavadbhyaḥ
Ablativenartitavataḥ nartitavadbhyām nartitavadbhyaḥ
Genitivenartitavataḥ nartitavatoḥ nartitavatām
Locativenartitavati nartitavatoḥ nartitavatsu

Adverb -nartitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria