Declension table of ?nartitavat

Deva

MasculineSingularDualPlural
Nominativenartitavān nartitavantau nartitavantaḥ
Vocativenartitavan nartitavantau nartitavantaḥ
Accusativenartitavantam nartitavantau nartitavataḥ
Instrumentalnartitavatā nartitavadbhyām nartitavadbhiḥ
Dativenartitavate nartitavadbhyām nartitavadbhyaḥ
Ablativenartitavataḥ nartitavadbhyām nartitavadbhyaḥ
Genitivenartitavataḥ nartitavatoḥ nartitavatām
Locativenartitavati nartitavatoḥ nartitavatsu

Compound nartitavat -

Adverb -nartitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria