Declension table of ?nartitā

Deva

FeminineSingularDualPlural
Nominativenartitā nartite nartitāḥ
Vocativenartite nartite nartitāḥ
Accusativenartitām nartite nartitāḥ
Instrumentalnartitayā nartitābhyām nartitābhiḥ
Dativenartitāyai nartitābhyām nartitābhyaḥ
Ablativenartitāyāḥ nartitābhyām nartitābhyaḥ
Genitivenartitāyāḥ nartitayoḥ nartitānām
Locativenartitāyām nartitayoḥ nartitāsu

Adverb -nartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria