Declension table of nartita

Deva

MasculineSingularDualPlural
Nominativenartitaḥ nartitau nartitāḥ
Vocativenartita nartitau nartitāḥ
Accusativenartitam nartitau nartitān
Instrumentalnartitena nartitābhyām nartitaiḥ nartitebhiḥ
Dativenartitāya nartitābhyām nartitebhyaḥ
Ablativenartitāt nartitābhyām nartitebhyaḥ
Genitivenartitasya nartitayoḥ nartitānām
Locativenartite nartitayoḥ nartiteṣu

Compound nartita -

Adverb -nartitam -nartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria