Declension table of ?nartayitavya

Deva

NeuterSingularDualPlural
Nominativenartayitavyam nartayitavye nartayitavyāni
Vocativenartayitavya nartayitavye nartayitavyāni
Accusativenartayitavyam nartayitavye nartayitavyāni
Instrumentalnartayitavyena nartayitavyābhyām nartayitavyaiḥ
Dativenartayitavyāya nartayitavyābhyām nartayitavyebhyaḥ
Ablativenartayitavyāt nartayitavyābhyām nartayitavyebhyaḥ
Genitivenartayitavyasya nartayitavyayoḥ nartayitavyānām
Locativenartayitavye nartayitavyayoḥ nartayitavyeṣu

Compound nartayitavya -

Adverb -nartayitavyam -nartayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria