Declension table of ?nartayitavya

Deva

MasculineSingularDualPlural
Nominativenartayitavyaḥ nartayitavyau nartayitavyāḥ
Vocativenartayitavya nartayitavyau nartayitavyāḥ
Accusativenartayitavyam nartayitavyau nartayitavyān
Instrumentalnartayitavyena nartayitavyābhyām nartayitavyaiḥ nartayitavyebhiḥ
Dativenartayitavyāya nartayitavyābhyām nartayitavyebhyaḥ
Ablativenartayitavyāt nartayitavyābhyām nartayitavyebhyaḥ
Genitivenartayitavyasya nartayitavyayoḥ nartayitavyānām
Locativenartayitavye nartayitavyayoḥ nartayitavyeṣu

Compound nartayitavya -

Adverb -nartayitavyam -nartayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria