Declension table of ?nartayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenartayiṣyamāṇaḥ nartayiṣyamāṇau nartayiṣyamāṇāḥ
Vocativenartayiṣyamāṇa nartayiṣyamāṇau nartayiṣyamāṇāḥ
Accusativenartayiṣyamāṇam nartayiṣyamāṇau nartayiṣyamāṇān
Instrumentalnartayiṣyamāṇena nartayiṣyamāṇābhyām nartayiṣyamāṇaiḥ nartayiṣyamāṇebhiḥ
Dativenartayiṣyamāṇāya nartayiṣyamāṇābhyām nartayiṣyamāṇebhyaḥ
Ablativenartayiṣyamāṇāt nartayiṣyamāṇābhyām nartayiṣyamāṇebhyaḥ
Genitivenartayiṣyamāṇasya nartayiṣyamāṇayoḥ nartayiṣyamāṇānām
Locativenartayiṣyamāṇe nartayiṣyamāṇayoḥ nartayiṣyamāṇeṣu

Compound nartayiṣyamāṇa -

Adverb -nartayiṣyamāṇam -nartayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria