सुबन्तावली ?नर्तयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानर्तयिष्यमाणः नर्तयिष्यमाणौ नर्तयिष्यमाणाः
सम्बोधनम्नर्तयिष्यमाण नर्तयिष्यमाणौ नर्तयिष्यमाणाः
द्वितीयानर्तयिष्यमाणम् नर्तयिष्यमाणौ नर्तयिष्यमाणान्
तृतीयानर्तयिष्यमाणेन नर्तयिष्यमाणाभ्याम् नर्तयिष्यमाणैः नर्तयिष्यमाणेभिः
चतुर्थीनर्तयिष्यमाणाय नर्तयिष्यमाणाभ्याम् नर्तयिष्यमाणेभ्यः
पञ्चमीनर्तयिष्यमाणात् नर्तयिष्यमाणाभ्याम् नर्तयिष्यमाणेभ्यः
षष्ठीनर्तयिष्यमाणस्य नर्तयिष्यमाणयोः नर्तयिष्यमाणानाम्
सप्तमीनर्तयिष्यमाणे नर्तयिष्यमाणयोः नर्तयिष्यमाणेषु

समास नर्तयिष्यमाण

अव्यय ॰नर्तयिष्यमाणम् ॰नर्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria