Declension table of ?nartayantī

Deva

FeminineSingularDualPlural
Nominativenartayantī nartayantyau nartayantyaḥ
Vocativenartayanti nartayantyau nartayantyaḥ
Accusativenartayantīm nartayantyau nartayantīḥ
Instrumentalnartayantyā nartayantībhyām nartayantībhiḥ
Dativenartayantyai nartayantībhyām nartayantībhyaḥ
Ablativenartayantyāḥ nartayantībhyām nartayantībhyaḥ
Genitivenartayantyāḥ nartayantyoḥ nartayantīnām
Locativenartayantyām nartayantyoḥ nartayantīṣu

Compound nartayanti - nartayantī -

Adverb -nartayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria