Declension table of ?nartayamāna

Deva

NeuterSingularDualPlural
Nominativenartayamānam nartayamāne nartayamānāni
Vocativenartayamāna nartayamāne nartayamānāni
Accusativenartayamānam nartayamāne nartayamānāni
Instrumentalnartayamānena nartayamānābhyām nartayamānaiḥ
Dativenartayamānāya nartayamānābhyām nartayamānebhyaḥ
Ablativenartayamānāt nartayamānābhyām nartayamānebhyaḥ
Genitivenartayamānasya nartayamānayoḥ nartayamānānām
Locativenartayamāne nartayamānayoḥ nartayamāneṣu

Compound nartayamāna -

Adverb -nartayamānam -nartayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria