Declension table of ?nartayamāna

Deva

MasculineSingularDualPlural
Nominativenartayamānaḥ nartayamānau nartayamānāḥ
Vocativenartayamāna nartayamānau nartayamānāḥ
Accusativenartayamānam nartayamānau nartayamānān
Instrumentalnartayamānena nartayamānābhyām nartayamānaiḥ nartayamānebhiḥ
Dativenartayamānāya nartayamānābhyām nartayamānebhyaḥ
Ablativenartayamānāt nartayamānābhyām nartayamānebhyaḥ
Genitivenartayamānasya nartayamānayoḥ nartayamānānām
Locativenartayamāne nartayamānayoḥ nartayamāneṣu

Compound nartayamāna -

Adverb -nartayamānam -nartayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria