Declension table of nartananirṇaya

Deva

MasculineSingularDualPlural
Nominativenartananirṇayaḥ nartananirṇayau nartananirṇayāḥ
Vocativenartananirṇaya nartananirṇayau nartananirṇayāḥ
Accusativenartananirṇayam nartananirṇayau nartananirṇayān
Instrumentalnartananirṇayena nartananirṇayābhyām nartananirṇayaiḥ nartananirṇayebhiḥ
Dativenartananirṇayāya nartananirṇayābhyām nartananirṇayebhyaḥ
Ablativenartananirṇayāt nartananirṇayābhyām nartananirṇayebhyaḥ
Genitivenartananirṇayasya nartananirṇayayoḥ nartananirṇayānām
Locativenartananirṇaye nartananirṇayayoḥ nartananirṇayeṣu

Compound nartananirṇaya -

Adverb -nartananirṇayam -nartananirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria