Declension table of nartana

Deva

NeuterSingularDualPlural
Nominativenartanam nartane nartanāni
Vocativenartana nartane nartanāni
Accusativenartanam nartane nartanāni
Instrumentalnartanena nartanābhyām nartanaiḥ
Dativenartanāya nartanābhyām nartanebhyaḥ
Ablativenartanāt nartanābhyām nartanebhyaḥ
Genitivenartanasya nartanayoḥ nartanānām
Locativenartane nartanayoḥ nartaneṣu

Compound nartana -

Adverb -nartanam -nartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria