Declension table of nartana

Deva

MasculineSingularDualPlural
Nominativenartanaḥ nartanau nartanāḥ
Vocativenartana nartanau nartanāḥ
Accusativenartanam nartanau nartanān
Instrumentalnartanena nartanābhyām nartanaiḥ
Dativenartanāya nartanābhyām nartanebhyaḥ
Ablativenartanāt nartanābhyām nartanebhyaḥ
Genitivenartanasya nartanayoḥ nartanānām
Locativenartane nartanayoḥ nartaneṣu

Compound nartana -

Adverb -nartanam -nartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria