Declension table of narta

Deva

MasculineSingularDualPlural
Nominativenartaḥ nartau nartāḥ
Vocativenarta nartau nartāḥ
Accusativenartam nartau nartān
Instrumentalnartena nartābhyām nartaiḥ nartebhiḥ
Dativenartāya nartābhyām nartebhyaḥ
Ablativenartāt nartābhyām nartebhyaḥ
Genitivenartasya nartayoḥ nartānām
Locativenarte nartayoḥ narteṣu

Compound narta -

Adverb -nartam -nartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria