Declension table of narottama

Deva

MasculineSingularDualPlural
Nominativenarottamaḥ narottamau narottamāḥ
Vocativenarottama narottamau narottamāḥ
Accusativenarottamam narottamau narottamān
Instrumentalnarottamena narottamābhyām narottamaiḥ
Dativenarottamāya narottamābhyām narottamebhyaḥ
Ablativenarottamāt narottamābhyām narottamebhyaḥ
Genitivenarottamasya narottamayoḥ narottamānām
Locativenarottame narottamayoḥ narottameṣu

Compound narottama -

Adverb -narottamam -narottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria