Declension table of ?narmayukta

Deva

NeuterSingularDualPlural
Nominativenarmayuktam narmayukte narmayuktāni
Vocativenarmayukta narmayukte narmayuktāni
Accusativenarmayuktam narmayukte narmayuktāni
Instrumentalnarmayuktena narmayuktābhyām narmayuktaiḥ
Dativenarmayuktāya narmayuktābhyām narmayuktebhyaḥ
Ablativenarmayuktāt narmayuktābhyām narmayuktebhyaḥ
Genitivenarmayuktasya narmayuktayoḥ narmayuktānām
Locativenarmayukte narmayuktayoḥ narmayukteṣu

Compound narmayukta -

Adverb -narmayuktam -narmayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria