Declension table of ?narmayukta

Deva

MasculineSingularDualPlural
Nominativenarmayuktaḥ narmayuktau narmayuktāḥ
Vocativenarmayukta narmayuktau narmayuktāḥ
Accusativenarmayuktam narmayuktau narmayuktān
Instrumentalnarmayuktena narmayuktābhyām narmayuktaiḥ narmayuktebhiḥ
Dativenarmayuktāya narmayuktābhyām narmayuktebhyaḥ
Ablativenarmayuktāt narmayuktābhyām narmayuktebhyaḥ
Genitivenarmayuktasya narmayuktayoḥ narmayuktānām
Locativenarmayukte narmayuktayoḥ narmayukteṣu

Compound narmayukta -

Adverb -narmayuktam -narmayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria