Declension table of ?narmavatī

Deva

FeminineSingularDualPlural
Nominativenarmavatī narmavatyau narmavatyaḥ
Vocativenarmavati narmavatyau narmavatyaḥ
Accusativenarmavatīm narmavatyau narmavatīḥ
Instrumentalnarmavatyā narmavatībhyām narmavatībhiḥ
Dativenarmavatyai narmavatībhyām narmavatībhyaḥ
Ablativenarmavatyāḥ narmavatībhyām narmavatībhyaḥ
Genitivenarmavatyāḥ narmavatyoḥ narmavatīnām
Locativenarmavatyām narmavatyoḥ narmavatīṣu

Compound narmavati - narmavatī -

Adverb -narmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria