Declension table of narmasacivaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | narmasacivaḥ | narmasacivau | narmasacivāḥ |
Vocative | narmasaciva | narmasacivau | narmasacivāḥ |
Accusative | narmasacivam | narmasacivau | narmasacivān |
Instrumental | narmasacivena | narmasacivābhyām | narmasacivaiḥ |
Dative | narmasacivāya | narmasacivābhyām | narmasacivebhyaḥ |
Ablative | narmasacivāt | narmasacivābhyām | narmasacivebhyaḥ |
Genitive | narmasacivasya | narmasacivayoḥ | narmasacivānām |
Locative | narmasacive | narmasacivayoḥ | narmasaciveṣu |