Declension table of narmasaṃyukta

Deva

MasculineSingularDualPlural
Nominativenarmasaṃyuktaḥ narmasaṃyuktau narmasaṃyuktāḥ
Vocativenarmasaṃyukta narmasaṃyuktau narmasaṃyuktāḥ
Accusativenarmasaṃyuktam narmasaṃyuktau narmasaṃyuktān
Instrumentalnarmasaṃyuktena narmasaṃyuktābhyām narmasaṃyuktaiḥ
Dativenarmasaṃyuktāya narmasaṃyuktābhyām narmasaṃyuktebhyaḥ
Ablativenarmasaṃyuktāt narmasaṃyuktābhyām narmasaṃyuktebhyaḥ
Genitivenarmasaṃyuktasya narmasaṃyuktayoḥ narmasaṃyuktānām
Locativenarmasaṃyukte narmasaṃyuktayoḥ narmasaṃyukteṣu

Compound narmasaṃyukta -

Adverb -narmasaṃyuktam -narmasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria