Declension table of narmasaṃyuktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | narmasaṃyuktaḥ | narmasaṃyuktau | narmasaṃyuktāḥ |
Vocative | narmasaṃyukta | narmasaṃyuktau | narmasaṃyuktāḥ |
Accusative | narmasaṃyuktam | narmasaṃyuktau | narmasaṃyuktān |
Instrumental | narmasaṃyuktena | narmasaṃyuktābhyām | narmasaṃyuktaiḥ |
Dative | narmasaṃyuktāya | narmasaṃyuktābhyām | narmasaṃyuktebhyaḥ |
Ablative | narmasaṃyuktāt | narmasaṃyuktābhyām | narmasaṃyuktebhyaḥ |
Genitive | narmasaṃyuktasya | narmasaṃyuktayoḥ | narmasaṃyuktānām |
Locative | narmasaṃyukte | narmasaṃyuktayoḥ | narmasaṃyukteṣu |