Declension table of narman

Deva

NeuterSingularDualPlural
Nominativenarma narmaṇī narmāṇi
Vocativenarman narma narmaṇī narmāṇi
Accusativenarma narmaṇī narmāṇi
Instrumentalnarmaṇā narmabhyām narmabhiḥ
Dativenarmaṇe narmabhyām narmabhyaḥ
Ablativenarmaṇaḥ narmabhyām narmabhyaḥ
Genitivenarmaṇaḥ narmaṇoḥ narmaṇām
Locativenarmaṇi narmaṇoḥ narmasu

Compound narma -

Adverb -narma -narmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria