Declension table of narmadeśvaraliṅgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | narmadeśvaraliṅgam | narmadeśvaraliṅge | narmadeśvaraliṅgāni |
Vocative | narmadeśvaraliṅga | narmadeśvaraliṅge | narmadeśvaraliṅgāni |
Accusative | narmadeśvaraliṅgam | narmadeśvaraliṅge | narmadeśvaraliṅgāni |
Instrumental | narmadeśvaraliṅgena | narmadeśvaraliṅgābhyām | narmadeśvaraliṅgaiḥ |
Dative | narmadeśvaraliṅgāya | narmadeśvaraliṅgābhyām | narmadeśvaraliṅgebhyaḥ |
Ablative | narmadeśvaraliṅgāt | narmadeśvaraliṅgābhyām | narmadeśvaraliṅgebhyaḥ |
Genitive | narmadeśvaraliṅgasya | narmadeśvaraliṅgayoḥ | narmadeśvaraliṅgānām |
Locative | narmadeśvaraliṅge | narmadeśvaraliṅgayoḥ | narmadeśvaraliṅgeṣu |