Declension table of narmadāparikrama

Deva

MasculineSingularDualPlural
Nominativenarmadāparikramaḥ narmadāparikramau narmadāparikramāḥ
Vocativenarmadāparikrama narmadāparikramau narmadāparikramāḥ
Accusativenarmadāparikramam narmadāparikramau narmadāparikramān
Instrumentalnarmadāparikrameṇa narmadāparikramābhyām narmadāparikramaiḥ narmadāparikramebhiḥ
Dativenarmadāparikramāya narmadāparikramābhyām narmadāparikramebhyaḥ
Ablativenarmadāparikramāt narmadāparikramābhyām narmadāparikramebhyaḥ
Genitivenarmadāparikramasya narmadāparikramayoḥ narmadāparikramāṇām
Locativenarmadāparikrame narmadāparikramayoḥ narmadāparikrameṣu

Compound narmadāparikrama -

Adverb -narmadāparikramam -narmadāparikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria