Declension table of narmadā

Deva

FeminineSingularDualPlural
Nominativenarmadā narmade narmadāḥ
Vocativenarmade narmade narmadāḥ
Accusativenarmadām narmade narmadāḥ
Instrumentalnarmadayā narmadābhyām narmadābhiḥ
Dativenarmadāyai narmadābhyām narmadābhyaḥ
Ablativenarmadāyāḥ narmadābhyām narmadābhyaḥ
Genitivenarmadāyāḥ narmadayoḥ narmadānām
Locativenarmadāyām narmadayoḥ narmadāsu

Adverb -narmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria