Declension table of narmada

Deva

NeuterSingularDualPlural
Nominativenarmadam narmade narmadāni
Vocativenarmada narmade narmadāni
Accusativenarmadam narmade narmadāni
Instrumentalnarmadena narmadābhyām narmadaiḥ
Dativenarmadāya narmadābhyām narmadebhyaḥ
Ablativenarmadāt narmadābhyām narmadebhyaḥ
Genitivenarmadasya narmadayoḥ narmadānām
Locativenarmade narmadayoḥ narmadeṣu

Compound narmada -

Adverb -narmadam -narmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria